Declension table of upadeśaśataka

Deva

NeuterSingularDualPlural
Nominativeupadeśaśatakam upadeśaśatake upadeśaśatakāni
Vocativeupadeśaśataka upadeśaśatake upadeśaśatakāni
Accusativeupadeśaśatakam upadeśaśatake upadeśaśatakāni
Instrumentalupadeśaśatakena upadeśaśatakābhyām upadeśaśatakaiḥ
Dativeupadeśaśatakāya upadeśaśatakābhyām upadeśaśatakebhyaḥ
Ablativeupadeśaśatakāt upadeśaśatakābhyām upadeśaśatakebhyaḥ
Genitiveupadeśaśatakasya upadeśaśatakayoḥ upadeśaśatakānām
Locativeupadeśaśatake upadeśaśatakayoḥ upadeśaśatakeṣu

Compound upadeśaśataka -

Adverb -upadeśaśatakam -upadeśaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria