सुबन्तावली ?उपचूडन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपचूडनम् उपचूडने उपचूडनानि
सम्बोधनम्उपचूडन उपचूडने उपचूडनानि
द्वितीयाउपचूडनम् उपचूडने उपचूडनानि
तृतीयाउपचूडनेन उपचूडनाभ्याम् उपचूडनैः
चतुर्थीउपचूडनाय उपचूडनाभ्याम् उपचूडनेभ्यः
पञ्चमीउपचूडनात् उपचूडनाभ्याम् उपचूडनेभ्यः
षष्ठीउपचूडनस्य उपचूडनयोः उपचूडनानाम्
सप्तमीउपचूडने उपचूडनयोः उपचूडनेषु

समास उपचूडन

अव्यय ॰उपचूडनम् ॰उपचूडनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria