सुबन्तावली ?उपच्छन्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपच्छन्दनम् उपच्छन्दने उपच्छन्दनानि
सम्बोधनम्उपच्छन्दन उपच्छन्दने उपच्छन्दनानि
द्वितीयाउपच्छन्दनम् उपच्छन्दने उपच्छन्दनानि
तृतीयाउपच्छन्दनेन उपच्छन्दनाभ्याम् उपच्छन्दनैः
चतुर्थीउपच्छन्दनाय उपच्छन्दनाभ्याम् उपच्छन्दनेभ्यः
पञ्चमीउपच्छन्दनात् उपच्छन्दनाभ्याम् उपच्छन्दनेभ्यः
षष्ठीउपच्छन्दनस्य उपच्छन्दनयोः उपच्छन्दनानाम्
सप्तमीउपच्छन्दने उपच्छन्दनयोः उपच्छन्दनेषु

समास उपच्छन्दन

अव्यय ॰उपच्छन्दनम् ॰उपच्छन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria