सुबन्तावली ?उपचयापचय

Roma

पुमान्एकद्विबहु
प्रथमाउपचयापचयः उपचयापचयौ उपचयापचयाः
सम्बोधनम्उपचयापचय उपचयापचयौ उपचयापचयाः
द्वितीयाउपचयापचयम् उपचयापचयौ उपचयापचयान्
तृतीयाउपचयापचयेन उपचयापचयाभ्याम् उपचयापचयैः उपचयापचयेभिः
चतुर्थीउपचयापचयाय उपचयापचयाभ्याम् उपचयापचयेभ्यः
पञ्चमीउपचयापचयात् उपचयापचयाभ्याम् उपचयापचयेभ्यः
षष्ठीउपचयापचयस्य उपचयापचययोः उपचयापचयानाम्
सप्तमीउपचयापचये उपचयापचययोः उपचयापचयेषु

समास उपचयापचय

अव्यय ॰उपचयापचयम् ॰उपचयापचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria