सुबन्तावली ?उपचय

Roma

पुमान्एकद्विबहु
प्रथमाउपचयः उपचयौ उपचयाः
सम्बोधनम्उपचय उपचयौ उपचयाः
द्वितीयाउपचयम् उपचयौ उपचयान्
तृतीयाउपचयेन उपचयाभ्याम् उपचयैः उपचयेभिः
चतुर्थीउपचयाय उपचयाभ्याम् उपचयेभ्यः
पञ्चमीउपचयात् उपचयाभ्याम् उपचयेभ्यः
षष्ठीउपचयस्य उपचययोः उपचयानाम्
सप्तमीउपचये उपचययोः उपचयेषु

समास उपचय

अव्यय ॰उपचयम् ॰उपचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria