सुबन्तावली ?उपचतुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपचतुरम् उपचतुरे उपचतुराणि
सम्बोधनम्उपचतुर उपचतुरे उपचतुराणि
द्वितीयाउपचतुरम् उपचतुरे उपचतुराणि
तृतीयाउपचतुरेण उपचतुराभ्याम् उपचतुरैः
चतुर्थीउपचतुराय उपचतुराभ्याम् उपचतुरेभ्यः
पञ्चमीउपचतुरात् उपचतुराभ्याम् उपचतुरेभ्यः
षष्ठीउपचतुरस्य उपचतुरयोः उपचतुराणाम्
सप्तमीउपचतुरे उपचतुरयोः उपचतुरेषु

समास उपचतुर

अव्यय ॰उपचतुरम् ॰उपचतुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria