Declension table of upāśrita

Deva

MasculineSingularDualPlural
Nominativeupāśritaḥ upāśritau upāśritāḥ
Vocativeupāśrita upāśritau upāśritāḥ
Accusativeupāśritam upāśritau upāśritān
Instrumentalupāśritena upāśritābhyām upāśritaiḥ upāśritebhiḥ
Dativeupāśritāya upāśritābhyām upāśritebhyaḥ
Ablativeupāśritāt upāśritābhyām upāśritebhyaḥ
Genitiveupāśritasya upāśritayoḥ upāśritānām
Locativeupāśrite upāśritayoḥ upāśriteṣu

Compound upāśrita -

Adverb -upāśritam -upāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria