Declension table of upāṅga

Deva

NeuterSingularDualPlural
Nominativeupāṅgam upāṅge upāṅgāni
Vocativeupāṅga upāṅge upāṅgāni
Accusativeupāṅgam upāṅge upāṅgāni
Instrumentalupāṅgena upāṅgābhyām upāṅgaiḥ
Dativeupāṅgāya upāṅgābhyām upāṅgebhyaḥ
Ablativeupāṅgāt upāṅgābhyām upāṅgebhyaḥ
Genitiveupāṅgasya upāṅgayoḥ upāṅgānām
Locativeupāṅge upāṅgayoḥ upāṅgeṣu

Compound upāṅga -

Adverb -upāṅgam -upāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria