सुबन्तावली उपादानोपादेयभाव

Roma

पुमान्एकद्विबहु
प्रथमाउपादानोपादेयभावः उपादानोपादेयभावौ उपादानोपादेयभावाः
सम्बोधनम्उपादानोपादेयभाव उपादानोपादेयभावौ उपादानोपादेयभावाः
द्वितीयाउपादानोपादेयभावम् उपादानोपादेयभावौ उपादानोपादेयभावान्
तृतीयाउपादानोपादेयभावेन उपादानोपादेयभावाभ्याम् उपादानोपादेयभावैः उपादानोपादेयभावेभिः
चतुर्थीउपादानोपादेयभावाय उपादानोपादेयभावाभ्याम् उपादानोपादेयभावेभ्यः
पञ्चमीउपादानोपादेयभावात् उपादानोपादेयभावाभ्याम् उपादानोपादेयभावेभ्यः
षष्ठीउपादानोपादेयभावस्य उपादानोपादेयभावयोः उपादानोपादेयभावानाम्
सप्तमीउपादानोपादेयभावे उपादानोपादेयभावयोः उपादानोपादेयभावेषु

समास उपादानोपादेयभाव

अव्यय ॰उपादानोपादेयभावम् ॰उपादानोपादेयभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria