सुबन्तावली उपादानोपादेय

Roma

पुमान्एकद्विबहु
प्रथमाउपादानोपादेयः उपादानोपादेयौ उपादानोपादेयाः
सम्बोधनम्उपादानोपादेय उपादानोपादेयौ उपादानोपादेयाः
द्वितीयाउपादानोपादेयम् उपादानोपादेयौ उपादानोपादेयान्
तृतीयाउपादानोपादेयेन उपादानोपादेयाभ्याम् उपादानोपादेयैः उपादानोपादेयेभिः
चतुर्थीउपादानोपादेयाय उपादानोपादेयाभ्याम् उपादानोपादेयेभ्यः
पञ्चमीउपादानोपादेयात् उपादानोपादेयाभ्याम् उपादानोपादेयेभ्यः
षष्ठीउपादानोपादेयस्य उपादानोपादेययोः उपादानोपादेयानाम्
सप्तमीउपादानोपादेये उपादानोपादेययोः उपादानोपादेयेषु

समास उपादानोपादेय

अव्यय ॰उपादानोपादेयम् ॰उपादानोपादेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria