Declension table of ?unvatī

Deva

FeminineSingularDualPlural
Nominativeunvatī unvatyau unvatyaḥ
Vocativeunvati unvatyau unvatyaḥ
Accusativeunvatīm unvatyau unvatīḥ
Instrumentalunvatyā unvatībhyām unvatībhiḥ
Dativeunvatyai unvatībhyām unvatībhyaḥ
Ablativeunvatyāḥ unvatībhyām unvatībhyaḥ
Genitiveunvatyāḥ unvatyoḥ unvatīnām
Locativeunvatyām unvatyoḥ unvatīṣu

Compound unvati - unvatī -

Adverb -unvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria