Declension table of ?unvāna

Deva

MasculineSingularDualPlural
Nominativeunvānaḥ unvānau unvānāḥ
Vocativeunvāna unvānau unvānāḥ
Accusativeunvānam unvānau unvānān
Instrumentalunvānena unvānābhyām unvānaiḥ unvānebhiḥ
Dativeunvānāya unvānābhyām unvānebhyaḥ
Ablativeunvānāt unvānābhyām unvānebhyaḥ
Genitiveunvānasya unvānayoḥ unvānānām
Locativeunvāne unvānayoḥ unvāneṣu

Compound unvāna -

Adverb -unvānam -unvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria