सुबन्तावली ?उन्नीतशुष्म

Roma

पुमान्एकद्विबहु
प्रथमाउन्नीतशुष्मः उन्नीतशुष्मौ उन्नीतशुष्माः
सम्बोधनम्उन्नीतशुष्म उन्नीतशुष्मौ उन्नीतशुष्माः
द्वितीयाउन्नीतशुष्मम् उन्नीतशुष्मौ उन्नीतशुष्मान्
तृतीयाउन्नीतशुष्मेण उन्नीतशुष्माभ्याम् उन्नीतशुष्मैः उन्नीतशुष्मेभिः
चतुर्थीउन्नीतशुष्माय उन्नीतशुष्माभ्याम् उन्नीतशुष्मेभ्यः
पञ्चमीउन्नीतशुष्मात् उन्नीतशुष्माभ्याम् उन्नीतशुष्मेभ्यः
षष्ठीउन्नीतशुष्मस्य उन्नीतशुष्मयोः उन्नीतशुष्माणाम्
सप्तमीउन्नीतशुष्मे उन्नीतशुष्मयोः उन्नीतशुष्मेषु

समास उन्नीतशुष्म

अव्यय ॰उन्नीतशुष्मम् ॰उन्नीतशुष्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria