Declension table of ?unmūlayitavya

Deva

NeuterSingularDualPlural
Nominativeunmūlayitavyam unmūlayitavye unmūlayitavyāni
Vocativeunmūlayitavya unmūlayitavye unmūlayitavyāni
Accusativeunmūlayitavyam unmūlayitavye unmūlayitavyāni
Instrumentalunmūlayitavyena unmūlayitavyābhyām unmūlayitavyaiḥ
Dativeunmūlayitavyāya unmūlayitavyābhyām unmūlayitavyebhyaḥ
Ablativeunmūlayitavyāt unmūlayitavyābhyām unmūlayitavyebhyaḥ
Genitiveunmūlayitavyasya unmūlayitavyayoḥ unmūlayitavyānām
Locativeunmūlayitavye unmūlayitavyayoḥ unmūlayitavyeṣu

Compound unmūlayitavya -

Adverb -unmūlayitavyam -unmūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria