Declension table of unmiṣita

Deva

MasculineSingularDualPlural
Nominativeunmiṣitaḥ unmiṣitau unmiṣitāḥ
Vocativeunmiṣita unmiṣitau unmiṣitāḥ
Accusativeunmiṣitam unmiṣitau unmiṣitān
Instrumentalunmiṣitena unmiṣitābhyām unmiṣitaiḥ unmiṣitebhiḥ
Dativeunmiṣitāya unmiṣitābhyām unmiṣitebhyaḥ
Ablativeunmiṣitāt unmiṣitābhyām unmiṣitebhyaḥ
Genitiveunmiṣitasya unmiṣitayoḥ unmiṣitānām
Locativeunmiṣite unmiṣitayoḥ unmiṣiteṣu

Compound unmiṣita -

Adverb -unmiṣitam -unmiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria