सुबन्तावली ?उन्मत्तलिङ्गिन्

Roma

पुमान्एकद्विबहु
प्रथमाउन्मत्तलिङ्गी उन्मत्तलिङ्गिनौ उन्मत्तलिङ्गिनः
सम्बोधनम्उन्मत्तलिङ्गिन् उन्मत्तलिङ्गिनौ उन्मत्तलिङ्गिनः
द्वितीयाउन्मत्तलिङ्गिनम् उन्मत्तलिङ्गिनौ उन्मत्तलिङ्गिनः
तृतीयाउन्मत्तलिङ्गिना उन्मत्तलिङ्गिभ्याम् उन्मत्तलिङ्गिभिः
चतुर्थीउन्मत्तलिङ्गिने उन्मत्तलिङ्गिभ्याम् उन्मत्तलिङ्गिभ्यः
पञ्चमीउन्मत्तलिङ्गिनः उन्मत्तलिङ्गिभ्याम् उन्मत्तलिङ्गिभ्यः
षष्ठीउन्मत्तलिङ्गिनः उन्मत्तलिङ्गिनोः उन्मत्तलिङ्गिनाम्
सप्तमीउन्मत्तलिङ्गिनि उन्मत्तलिङ्गिनोः उन्मत्तलिङ्गिषु

समास उन्मत्तलिङ्गि

अव्यय ॰उन्मत्तलिङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria