Declension table of unmattadaśānana

Deva

MasculineSingularDualPlural
Nominativeunmattadaśānanaḥ unmattadaśānanau unmattadaśānanāḥ
Vocativeunmattadaśānana unmattadaśānanau unmattadaśānanāḥ
Accusativeunmattadaśānanam unmattadaśānanau unmattadaśānanān
Instrumentalunmattadaśānanena unmattadaśānanābhyām unmattadaśānanaiḥ unmattadaśānanebhiḥ
Dativeunmattadaśānanāya unmattadaśānanābhyām unmattadaśānanebhyaḥ
Ablativeunmattadaśānanāt unmattadaśānanābhyām unmattadaśānanebhyaḥ
Genitiveunmattadaśānanasya unmattadaśānanayoḥ unmattadaśānanānām
Locativeunmattadaśānane unmattadaśānanayoḥ unmattadaśānaneṣu

Compound unmattadaśānana -

Adverb -unmattadaśānanam -unmattadaśānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria