Declension table of umāskandasahita

Deva

MasculineSingularDualPlural
Nominativeumāskandasahitaḥ umāskandasahitau umāskandasahitāḥ
Vocativeumāskandasahita umāskandasahitau umāskandasahitāḥ
Accusativeumāskandasahitam umāskandasahitau umāskandasahitān
Instrumentalumāskandasahitena umāskandasahitābhyām umāskandasahitaiḥ umāskandasahitebhiḥ
Dativeumāskandasahitāya umāskandasahitābhyām umāskandasahitebhyaḥ
Ablativeumāskandasahitāt umāskandasahitābhyām umāskandasahitebhyaḥ
Genitiveumāskandasahitasya umāskandasahitayoḥ umāskandasahitānām
Locativeumāskandasahite umāskandasahitayoḥ umāskandasahiteṣu

Compound umāskandasahita -

Adverb -umāskandasahitam -umāskandasahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria