सुबन्तावली ?उल्कुष्यन्त

Roma

पुमान्एकद्विबहु
प्रथमाउल्कुष्यन्तः उल्कुष्यन्तौ उल्कुष्यन्ताः
सम्बोधनम्उल्कुष्यन्त उल्कुष्यन्तौ उल्कुष्यन्ताः
द्वितीयाउल्कुष्यन्तम् उल्कुष्यन्तौ उल्कुष्यन्तान्
तृतीयाउल्कुष्यन्तेन उल्कुष्यन्ताभ्याम् उल्कुष्यन्तैः उल्कुष्यन्तेभिः
चतुर्थीउल्कुष्यन्ताय उल्कुष्यन्ताभ्याम् उल्कुष्यन्तेभ्यः
पञ्चमीउल्कुष्यन्तात् उल्कुष्यन्ताभ्याम् उल्कुष्यन्तेभ्यः
षष्ठीउल्कुष्यन्तस्य उल्कुष्यन्तयोः उल्कुष्यन्तानाम्
सप्तमीउल्कुष्यन्ते उल्कुष्यन्तयोः उल्कुष्यन्तेषु

समास उल्कुष्यन्त

अव्यय ॰उल्कुष्यन्तम् ॰उल्कुष्यन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria