सुबन्तावली ?उग्रश्रवणदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउग्रश्रवणदर्शनम् उग्रश्रवणदर्शने उग्रश्रवणदर्शनानि
सम्बोधनम्उग्रश्रवणदर्शन उग्रश्रवणदर्शने उग्रश्रवणदर्शनानि
द्वितीयाउग्रश्रवणदर्शनम् उग्रश्रवणदर्शने उग्रश्रवणदर्शनानि
तृतीयाउग्रश्रवणदर्शनेन उग्रश्रवणदर्शनाभ्याम् उग्रश्रवणदर्शनैः
चतुर्थीउग्रश्रवणदर्शनाय उग्रश्रवणदर्शनाभ्याम् उग्रश्रवणदर्शनेभ्यः
पञ्चमीउग्रश्रवणदर्शनात् उग्रश्रवणदर्शनाभ्याम् उग्रश्रवणदर्शनेभ्यः
षष्ठीउग्रश्रवणदर्शनस्य उग्रश्रवणदर्शनयोः उग्रश्रवणदर्शनानाम्
सप्तमीउग्रश्रवणदर्शने उग्रश्रवणदर्शनयोः उग्रश्रवणदर्शनेषु

समास उग्रश्रवणदर्शन

अव्यय ॰उग्रश्रवणदर्शनम् ॰उग्रश्रवणदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria