Declension table of ?uṅkhita

Deva

MasculineSingularDualPlural
Nominativeuṅkhitaḥ uṅkhitau uṅkhitāḥ
Vocativeuṅkhita uṅkhitau uṅkhitāḥ
Accusativeuṅkhitam uṅkhitau uṅkhitān
Instrumentaluṅkhitena uṅkhitābhyām uṅkhitaiḥ uṅkhitebhiḥ
Dativeuṅkhitāya uṅkhitābhyām uṅkhitebhyaḥ
Ablativeuṅkhitāt uṅkhitābhyām uṅkhitebhyaḥ
Genitiveuṅkhitasya uṅkhitayoḥ uṅkhitānām
Locativeuṅkhite uṅkhitayoḥ uṅkhiteṣu

Compound uṅkhita -

Adverb -uṅkhitam -uṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria