Declension table of udyojaka

Deva

NeuterSingularDualPlural
Nominativeudyojakam udyojake udyojakāni
Vocativeudyojaka udyojake udyojakāni
Accusativeudyojakam udyojake udyojakāni
Instrumentaludyojakena udyojakābhyām udyojakaiḥ
Dativeudyojakāya udyojakābhyām udyojakebhyaḥ
Ablativeudyojakāt udyojakābhyām udyojakebhyaḥ
Genitiveudyojakasya udyojakayoḥ udyojakānām
Locativeudyojake udyojakayoḥ udyojakeṣu

Compound udyojaka -

Adverb -udyojakam -udyojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria