सुबन्तावली ?उद्वेजयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाउद्वेजयित्री उद्वेजयित्र्यौ उद्वेजयित्र्यः
सम्बोधनम्उद्वेजयित्रि उद्वेजयित्र्यौ उद्वेजयित्र्यः
द्वितीयाउद्वेजयित्रीम् उद्वेजयित्र्यौ उद्वेजयित्रीः
तृतीयाउद्वेजयित्र्या उद्वेजयित्रीभ्याम् उद्वेजयित्रीभिः
चतुर्थीउद्वेजयित्र्यै उद्वेजयित्रीभ्याम् उद्वेजयित्रीभ्यः
पञ्चमीउद्वेजयित्र्याः उद्वेजयित्रीभ्याम् उद्वेजयित्रीभ्यः
षष्ठीउद्वेजयित्र्याः उद्वेजयित्र्योः उद्वेजयित्रीणाम्
सप्तमीउद्वेजयित्र्याम् उद्वेजयित्र्योः उद्वेजयित्रीषु

समास उद्वेजयित्रि उद्वेजयित्री

अव्यय ॰उद्वेजयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria