सुबन्तावली ?उद्वेजनकरा

Roma

स्त्रीएकद्विबहु
प्रथमाउद्वेजनकरा उद्वेजनकरे उद्वेजनकराः
सम्बोधनम्उद्वेजनकरे उद्वेजनकरे उद्वेजनकराः
द्वितीयाउद्वेजनकराम् उद्वेजनकरे उद्वेजनकराः
तृतीयाउद्वेजनकरया उद्वेजनकराभ्याम् उद्वेजनकराभिः
चतुर्थीउद्वेजनकरायै उद्वेजनकराभ्याम् उद्वेजनकराभ्यः
पञ्चमीउद्वेजनकरायाः उद्वेजनकराभ्याम् उद्वेजनकराभ्यः
षष्ठीउद्वेजनकरायाः उद्वेजनकरयोः उद्वेजनकराणाम्
सप्तमीउद्वेजनकरायाम् उद्वेजनकरयोः उद्वेजनकरासु

अव्यय ॰उद्वेजनकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria