Declension table of udita_1

Deva

MasculineSingularDualPlural
Nominativeuditaḥ uditau uditāḥ
Vocativeudita uditau uditāḥ
Accusativeuditam uditau uditān
Instrumentaluditena uditābhyām uditaiḥ uditebhiḥ
Dativeuditāya uditābhyām uditebhyaḥ
Ablativeuditāt uditābhyām uditebhyaḥ
Genitiveuditasya uditayoḥ uditānām
Locativeudite uditayoḥ uditeṣu

Compound udita -

Adverb -uditam -uditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria