सुबन्तावली ?उदीर्णदीधिति आ

Roma

स्त्रीएकद्विबहु
प्रथमाउदीर्णदीधिति आ उदीर्णदीधिति ए उदीर्णदीधिति आः
सम्बोधनम्उदीर्णदीधिति ए उदीर्णदीधिति ए उदीर्णदीधिति आः
द्वितीयाउदीर्णदीधिति आम् उदीर्णदीधिति ए उदीर्णदीधिति आः
तृतीयाउदीर्णदीधिति अया उदीर्णदीधिति आभ्याम् उदीर्णदीधिति आभिः
चतुर्थीउदीर्णदीधिति आयै उदीर्णदीधिति आभ्याम् उदीर्णदीधिति आभ्यः
पञ्चमीउदीर्णदीधिति आयाः उदीर्णदीधिति आभ्याम् उदीर्णदीधिति आभ्यः
षष्ठीउदीर्णदीधिति आयाः उदीर्णदीधिति अयोः उदीर्णदीधिति आनाम्
सप्तमीउदीर्णदीधिति आयाम् उदीर्णदीधिति अयोः उदीर्णदीधिति आसु

अव्यय ॰उदीर्णदीधिति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria