Declension table of ?udhrasyamāna

Deva

MasculineSingularDualPlural
Nominativeudhrasyamānaḥ udhrasyamānau udhrasyamānāḥ
Vocativeudhrasyamāna udhrasyamānau udhrasyamānāḥ
Accusativeudhrasyamānam udhrasyamānau udhrasyamānān
Instrumentaludhrasyamānena udhrasyamānābhyām udhrasyamānaiḥ udhrasyamānebhiḥ
Dativeudhrasyamānāya udhrasyamānābhyām udhrasyamānebhyaḥ
Ablativeudhrasyamānāt udhrasyamānābhyām udhrasyamānebhyaḥ
Genitiveudhrasyamānasya udhrasyamānayoḥ udhrasyamānānām
Locativeudhrasyamāne udhrasyamānayoḥ udhrasyamāneṣu

Compound udhrasyamāna -

Adverb -udhrasyamānam -udhrasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria