Declension table of ?udhrasitavya

Deva

MasculineSingularDualPlural
Nominativeudhrasitavyaḥ udhrasitavyau udhrasitavyāḥ
Vocativeudhrasitavya udhrasitavyau udhrasitavyāḥ
Accusativeudhrasitavyam udhrasitavyau udhrasitavyān
Instrumentaludhrasitavyena udhrasitavyābhyām udhrasitavyaiḥ udhrasitavyebhiḥ
Dativeudhrasitavyāya udhrasitavyābhyām udhrasitavyebhyaḥ
Ablativeudhrasitavyāt udhrasitavyābhyām udhrasitavyebhyaḥ
Genitiveudhrasitavyasya udhrasitavyayoḥ udhrasitavyānām
Locativeudhrasitavye udhrasitavyayoḥ udhrasitavyeṣu

Compound udhrasitavya -

Adverb -udhrasitavyam -udhrasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria