Declension table of ?udhrasita

Deva

NeuterSingularDualPlural
Nominativeudhrasitam udhrasite udhrasitāni
Vocativeudhrasita udhrasite udhrasitāni
Accusativeudhrasitam udhrasite udhrasitāni
Instrumentaludhrasitena udhrasitābhyām udhrasitaiḥ
Dativeudhrasitāya udhrasitābhyām udhrasitebhyaḥ
Ablativeudhrasitāt udhrasitābhyām udhrasitebhyaḥ
Genitiveudhrasitasya udhrasitayoḥ udhrasitānām
Locativeudhrasite udhrasitayoḥ udhrasiteṣu

Compound udhrasita -

Adverb -udhrasitam -udhrasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria