Declension table of ?udhrasita

Deva

MasculineSingularDualPlural
Nominativeudhrasitaḥ udhrasitau udhrasitāḥ
Vocativeudhrasita udhrasitau udhrasitāḥ
Accusativeudhrasitam udhrasitau udhrasitān
Instrumentaludhrasitena udhrasitābhyām udhrasitaiḥ udhrasitebhiḥ
Dativeudhrasitāya udhrasitābhyām udhrasitebhyaḥ
Ablativeudhrasitāt udhrasitābhyām udhrasitebhyaḥ
Genitiveudhrasitasya udhrasitayoḥ udhrasitānām
Locativeudhrasite udhrasitayoḥ udhrasiteṣu

Compound udhrasita -

Adverb -udhrasitam -udhrasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria