Declension table of ?udhrasayiṣyat

Deva

MasculineSingularDualPlural
Nominativeudhrasayiṣyan udhrasayiṣyantau udhrasayiṣyantaḥ
Vocativeudhrasayiṣyan udhrasayiṣyantau udhrasayiṣyantaḥ
Accusativeudhrasayiṣyantam udhrasayiṣyantau udhrasayiṣyataḥ
Instrumentaludhrasayiṣyatā udhrasayiṣyadbhyām udhrasayiṣyadbhiḥ
Dativeudhrasayiṣyate udhrasayiṣyadbhyām udhrasayiṣyadbhyaḥ
Ablativeudhrasayiṣyataḥ udhrasayiṣyadbhyām udhrasayiṣyadbhyaḥ
Genitiveudhrasayiṣyataḥ udhrasayiṣyatoḥ udhrasayiṣyatām
Locativeudhrasayiṣyati udhrasayiṣyatoḥ udhrasayiṣyatsu

Compound udhrasayiṣyat -

Adverb -udhrasayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria