Declension table of ?udhrasayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeudhrasayiṣyantī udhrasayiṣyantyau udhrasayiṣyantyaḥ
Vocativeudhrasayiṣyanti udhrasayiṣyantyau udhrasayiṣyantyaḥ
Accusativeudhrasayiṣyantīm udhrasayiṣyantyau udhrasayiṣyantīḥ
Instrumentaludhrasayiṣyantyā udhrasayiṣyantībhyām udhrasayiṣyantībhiḥ
Dativeudhrasayiṣyantyai udhrasayiṣyantībhyām udhrasayiṣyantībhyaḥ
Ablativeudhrasayiṣyantyāḥ udhrasayiṣyantībhyām udhrasayiṣyantībhyaḥ
Genitiveudhrasayiṣyantyāḥ udhrasayiṣyantyoḥ udhrasayiṣyantīnām
Locativeudhrasayiṣyantyām udhrasayiṣyantyoḥ udhrasayiṣyantīṣu

Compound udhrasayiṣyanti - udhrasayiṣyantī -

Adverb -udhrasayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria