Declension table of ?udhrasayamāna

Deva

MasculineSingularDualPlural
Nominativeudhrasayamānaḥ udhrasayamānau udhrasayamānāḥ
Vocativeudhrasayamāna udhrasayamānau udhrasayamānāḥ
Accusativeudhrasayamānam udhrasayamānau udhrasayamānān
Instrumentaludhrasayamānena udhrasayamānābhyām udhrasayamānaiḥ udhrasayamānebhiḥ
Dativeudhrasayamānāya udhrasayamānābhyām udhrasayamānebhyaḥ
Ablativeudhrasayamānāt udhrasayamānābhyām udhrasayamānebhyaḥ
Genitiveudhrasayamānasya udhrasayamānayoḥ udhrasayamānānām
Locativeudhrasayamāne udhrasayamānayoḥ udhrasayamāneṣu

Compound udhrasayamāna -

Adverb -udhrasayamānam -udhrasayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria