Declension table of udghoṣaka

Deva

MasculineSingularDualPlural
Nominativeudghoṣakaḥ udghoṣakau udghoṣakāḥ
Vocativeudghoṣaka udghoṣakau udghoṣakāḥ
Accusativeudghoṣakam udghoṣakau udghoṣakān
Instrumentaludghoṣakeṇa udghoṣakābhyām udghoṣakaiḥ udghoṣakebhiḥ
Dativeudghoṣakāya udghoṣakābhyām udghoṣakebhyaḥ
Ablativeudghoṣakāt udghoṣakābhyām udghoṣakebhyaḥ
Genitiveudghoṣakasya udghoṣakayoḥ udghoṣakāṇām
Locativeudghoṣake udghoṣakayoḥ udghoṣakeṣu

Compound udghoṣaka -

Adverb -udghoṣakam -udghoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria