सुबन्तावली ?उद्धतार्णवनिस्वना

Roma

स्त्रीएकद्विबहु
प्रथमाउद्धतार्णवनिस्वना उद्धतार्णवनिस्वने उद्धतार्णवनिस्वनाः
सम्बोधनम्उद्धतार्णवनिस्वने उद्धतार्णवनिस्वने उद्धतार्णवनिस्वनाः
द्वितीयाउद्धतार्णवनिस्वनाम् उद्धतार्णवनिस्वने उद्धतार्णवनिस्वनाः
तृतीयाउद्धतार्णवनिस्वनया उद्धतार्णवनिस्वनाभ्याम् उद्धतार्णवनिस्वनाभिः
चतुर्थीउद्धतार्णवनिस्वनायै उद्धतार्णवनिस्वनाभ्याम् उद्धतार्णवनिस्वनाभ्यः
पञ्चमीउद्धतार्णवनिस्वनायाः उद्धतार्णवनिस्वनाभ्याम् उद्धतार्णवनिस्वनाभ्यः
षष्ठीउद्धतार्णवनिस्वनायाः उद्धतार्णवनिस्वनयोः उद्धतार्णवनिस्वनानाम्
सप्तमीउद्धतार्णवनिस्वनायाम् उद्धतार्णवनिस्वनयोः उद्धतार्णवनिस्वनासु

अव्यय ॰उद्धतार्णवनिस्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria