सुबन्तावली ?उद्भवकोशक

Roma

पुमान्एकद्विबहु
प्रथमाउद्भवकोशकः उद्भवकोशकौ उद्भवकोशकाः
सम्बोधनम्उद्भवकोशक उद्भवकोशकौ उद्भवकोशकाः
द्वितीयाउद्भवकोशकम् उद्भवकोशकौ उद्भवकोशकान्
तृतीयाउद्भवकोशकेन उद्भवकोशकाभ्याम् उद्भवकोशकैः उद्भवकोशकेभिः
चतुर्थीउद्भवकोशकाय उद्भवकोशकाभ्याम् उद्भवकोशकेभ्यः
पञ्चमीउद्भवकोशकात् उद्भवकोशकाभ्याम् उद्भवकोशकेभ्यः
षष्ठीउद्भवकोशकस्य उद्भवकोशकयोः उद्भवकोशकानाम्
सप्तमीउद्भवकोशके उद्भवकोशकयोः उद्भवकोशकेषु

समास उद्भवकोशक

अव्यय ॰उद्भवकोशकम् ॰उद्भवकोशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria