सुबन्तावली ?उद्भावयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाउद्भावयित्री उद्भावयित्र्यौ उद्भावयित्र्यः
सम्बोधनम्उद्भावयित्रि उद्भावयित्र्यौ उद्भावयित्र्यः
द्वितीयाउद्भावयित्रीम् उद्भावयित्र्यौ उद्भावयित्रीः
तृतीयाउद्भावयित्र्या उद्भावयित्रीभ्याम् उद्भावयित्रीभिः
चतुर्थीउद्भावयित्र्यै उद्भावयित्रीभ्याम् उद्भावयित्रीभ्यः
पञ्चमीउद्भावयित्र्याः उद्भावयित्रीभ्याम् उद्भावयित्रीभ्यः
षष्ठीउद्भावयित्र्याः उद्भावयित्र्योः उद्भावयित्रीणाम्
सप्तमीउद्भावयित्र्याम् उद्भावयित्र्योः उद्भावयित्रीषु

समास उद्भावयित्रि उद्भावयित्री

अव्यय ॰उद्भावयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria