Declension table of ?udaśryamāṇā

Deva

FeminineSingularDualPlural
Nominativeudaśryamāṇā udaśryamāṇe udaśryamāṇāḥ
Vocativeudaśryamāṇe udaśryamāṇe udaśryamāṇāḥ
Accusativeudaśryamāṇām udaśryamāṇe udaśryamāṇāḥ
Instrumentaludaśryamāṇayā udaśryamāṇābhyām udaśryamāṇābhiḥ
Dativeudaśryamāṇāyai udaśryamāṇābhyām udaśryamāṇābhyaḥ
Ablativeudaśryamāṇāyāḥ udaśryamāṇābhyām udaśryamāṇābhyaḥ
Genitiveudaśryamāṇāyāḥ udaśryamāṇayoḥ udaśryamāṇānām
Locativeudaśryamāṇāyām udaśryamāṇayoḥ udaśryamāṇāsu

Adverb -udaśryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria