Declension table of ?udaśrayiṣyat

Deva

MasculineSingularDualPlural
Nominativeudaśrayiṣyan udaśrayiṣyantau udaśrayiṣyantaḥ
Vocativeudaśrayiṣyan udaśrayiṣyantau udaśrayiṣyantaḥ
Accusativeudaśrayiṣyantam udaśrayiṣyantau udaśrayiṣyataḥ
Instrumentaludaśrayiṣyatā udaśrayiṣyadbhyām udaśrayiṣyadbhiḥ
Dativeudaśrayiṣyate udaśrayiṣyadbhyām udaśrayiṣyadbhyaḥ
Ablativeudaśrayiṣyataḥ udaśrayiṣyadbhyām udaśrayiṣyadbhyaḥ
Genitiveudaśrayiṣyataḥ udaśrayiṣyatoḥ udaśrayiṣyatām
Locativeudaśrayiṣyati udaśrayiṣyatoḥ udaśrayiṣyatsu

Compound udaśrayiṣyat -

Adverb -udaśrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria