सुबन्तावली ?उदयतुङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाउदयतुङ्गः उदयतुङ्गौ उदयतुङ्गाः
सम्बोधनम्उदयतुङ्ग उदयतुङ्गौ उदयतुङ्गाः
द्वितीयाउदयतुङ्गम् उदयतुङ्गौ उदयतुङ्गान्
तृतीयाउदयतुङ्गेन उदयतुङ्गाभ्याम् उदयतुङ्गैः उदयतुङ्गेभिः
चतुर्थीउदयतुङ्गाय उदयतुङ्गाभ्याम् उदयतुङ्गेभ्यः
पञ्चमीउदयतुङ्गात् उदयतुङ्गाभ्याम् उदयतुङ्गेभ्यः
षष्ठीउदयतुङ्गस्य उदयतुङ्गयोः उदयतुङ्गानाम्
सप्तमीउदयतुङ्गे उदयतुङ्गयोः उदयतुङ्गेषु

समास उदयतुङ्ग

अव्यय ॰उदयतुङ्गम् ॰उदयतुङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria