सुबन्तावली ?उदरामय

Roma

पुमान्एकद्विबहु
प्रथमाउदरामयः उदरामयौ उदरामयाः
सम्बोधनम्उदरामय उदरामयौ उदरामयाः
द्वितीयाउदरामयम् उदरामयौ उदरामयान्
तृतीयाउदरामयेण उदरामयाभ्याम् उदरामयैः उदरामयेभिः
चतुर्थीउदरामयाय उदरामयाभ्याम् उदरामयेभ्यः
पञ्चमीउदरामयात् उदरामयाभ्याम् उदरामयेभ्यः
षष्ठीउदरामयस्य उदरामययोः उदरामयाणाम्
सप्तमीउदरामये उदरामययोः उदरामयेषु

समास उदरामय

अव्यय ॰उदरामयम् ॰उदरामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria