Declension table of ?udakīyiṣyat

Deva

NeuterSingularDualPlural
Nominativeudakīyiṣyat udakīyiṣyantī udakīyiṣyatī udakīyiṣyanti
Vocativeudakīyiṣyat udakīyiṣyantī udakīyiṣyatī udakīyiṣyanti
Accusativeudakīyiṣyat udakīyiṣyantī udakīyiṣyatī udakīyiṣyanti
Instrumentaludakīyiṣyatā udakīyiṣyadbhyām udakīyiṣyadbhiḥ
Dativeudakīyiṣyate udakīyiṣyadbhyām udakīyiṣyadbhyaḥ
Ablativeudakīyiṣyataḥ udakīyiṣyadbhyām udakīyiṣyadbhyaḥ
Genitiveudakīyiṣyataḥ udakīyiṣyatoḥ udakīyiṣyatām
Locativeudakīyiṣyati udakīyiṣyatoḥ udakīyiṣyatsu

Adverb -udakīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria