Declension table of ?udakīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeudakīyiṣyantī udakīyiṣyantyau udakīyiṣyantyaḥ
Vocativeudakīyiṣyanti udakīyiṣyantyau udakīyiṣyantyaḥ
Accusativeudakīyiṣyantīm udakīyiṣyantyau udakīyiṣyantīḥ
Instrumentaludakīyiṣyantyā udakīyiṣyantībhyām udakīyiṣyantībhiḥ
Dativeudakīyiṣyantyai udakīyiṣyantībhyām udakīyiṣyantībhyaḥ
Ablativeudakīyiṣyantyāḥ udakīyiṣyantībhyām udakīyiṣyantībhyaḥ
Genitiveudakīyiṣyantyāḥ udakīyiṣyantyoḥ udakīyiṣyantīnām
Locativeudakīyiṣyantyām udakīyiṣyantyoḥ udakīyiṣyantīṣu

Compound udakīyiṣyanti - udakīyiṣyantī -

Adverb -udakīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria