सुबन्तावली ?उदजलक

Roma

पुमान्एकद्विबहु
प्रथमाउदजलकः उदजलकौ उदजलकाः
सम्बोधनम्उदजलक उदजलकौ उदजलकाः
द्वितीयाउदजलकम् उदजलकौ उदजलकान्
तृतीयाउदजलकेन उदजलकाभ्याम् उदजलकैः उदजलकेभिः
चतुर्थीउदजलकाय उदजलकाभ्याम् उदजलकेभ्यः
पञ्चमीउदजलकात् उदजलकाभ्याम् उदजलकेभ्यः
षष्ठीउदजलकस्य उदजलकयोः उदजलकानाम्
सप्तमीउदजलके उदजलकयोः उदजलकेषु

समास उदजलक

अव्यय ॰उदजलकम् ॰उदजलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria