सुबन्तावली ?उदज

Roma

पुमान्एकद्विबहु
प्रथमाउदजः उदजौ उदजाः
सम्बोधनम्उदज उदजौ उदजाः
द्वितीयाउदजम् उदजौ उदजान्
तृतीयाउदजेन उदजाभ्याम् उदजैः उदजेभिः
चतुर्थीउदजाय उदजाभ्याम् उदजेभ्यः
पञ्चमीउदजात् उदजाभ्याम् उदजेभ्यः
षष्ठीउदजस्य उदजयोः उदजानाम्
सप्तमीउदजे उदजयोः उदजेषु

समास उदज

अव्यय ॰उदजम् ॰उदजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria