Declension table of ?ucitavat

Deva

NeuterSingularDualPlural
Nominativeucitavat ucitavantī ucitavatī ucitavanti
Vocativeucitavat ucitavantī ucitavatī ucitavanti
Accusativeucitavat ucitavantī ucitavatī ucitavanti
Instrumentalucitavatā ucitavadbhyām ucitavadbhiḥ
Dativeucitavate ucitavadbhyām ucitavadbhyaḥ
Ablativeucitavataḥ ucitavadbhyām ucitavadbhyaḥ
Genitiveucitavataḥ ucitavatoḥ ucitavatām
Locativeucitavati ucitavatoḥ ucitavatsu

Adverb -ucitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria