सुबन्तावली ?उच्छिष्टभोक्तृ

Roma

पुमान्एकद्विबहु
प्रथमाउच्छिष्टभोक्ता उच्छिष्टभोक्तारौ उच्छिष्टभोक्तारः
सम्बोधनम्उच्छिष्टभोक्तः उच्छिष्टभोक्तारौ उच्छिष्टभोक्तारः
द्वितीयाउच्छिष्टभोक्तारम् उच्छिष्टभोक्तारौ उच्छिष्टभोक्तॄन्
तृतीयाउच्छिष्टभोक्त्रा उच्छिष्टभोक्तृभ्याम् उच्छिष्टभोक्तृभिः
चतुर्थीउच्छिष्टभोक्त्रे उच्छिष्टभोक्तृभ्याम् उच्छिष्टभोक्तृभ्यः
पञ्चमीउच्छिष्टभोक्तुः उच्छिष्टभोक्तृभ्याम् उच्छिष्टभोक्तृभ्यः
षष्ठीउच्छिष्टभोक्तुः उच्छिष्टभोक्त्रोः उच्छिष्टभोक्तॄणाम्
सप्तमीउच्छिष्टभोक्तरि उच्छिष्टभोक्त्रोः उच्छिष्टभोक्तृषु

समास उच्छिष्टभोक्तृ

अव्यय ॰उच्छिष्टभोक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria