सुबन्तावली ?उच्चार्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउच्चार्यमाणः उच्चार्यमाणौ उच्चार्यमाणाः
सम्बोधनम्उच्चार्यमाण उच्चार्यमाणौ उच्चार्यमाणाः
द्वितीयाउच्चार्यमाणम् उच्चार्यमाणौ उच्चार्यमाणान्
तृतीयाउच्चार्यमाणेन उच्चार्यमाणाभ्याम् उच्चार्यमाणैः उच्चार्यमाणेभिः
चतुर्थीउच्चार्यमाणाय उच्चार्यमाणाभ्याम् उच्चार्यमाणेभ्यः
पञ्चमीउच्चार्यमाणात् उच्चार्यमाणाभ्याम् उच्चार्यमाणेभ्यः
षष्ठीउच्चार्यमाणस्य उच्चार्यमाणयोः उच्चार्यमाणानाम्
सप्तमीउच्चार्यमाणे उच्चार्यमाणयोः उच्चार्यमाणेषु

समास उच्चार्यमाण

अव्यय ॰उच्चार्यमाणम् ॰उच्चार्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria