सुबन्तावली उभयपद

Roma

पुमान्एकद्विबहु
प्रथमाउभयपदः उभयपदौ उभयपदाः
सम्बोधनम्उभयपद उभयपदौ उभयपदाः
द्वितीयाउभयपदम् उभयपदौ उभयपदान्
तृतीयाउभयपदेन उभयपदाभ्याम् उभयपदैः उभयपदेभिः
चतुर्थीउभयपदाय उभयपदाभ्याम् उभयपदेभ्यः
पञ्चमीउभयपदात् उभयपदाभ्याम् उभयपदेभ्यः
षष्ठीउभयपदस्य उभयपदयोः उभयपदानाम्
सप्तमीउभयपदे उभयपदयोः उभयपदेषु

समास उभयपद

अव्यय ॰उभयपदम् ॰उभयपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria