सुबन्तावली ?उषत्

Roma

पुमान्एकद्विबहु
प्रथमाउषन् उषन्तौ उषन्तः
सम्बोधनम्उषन् उषन्तौ उषन्तः
द्वितीयाउषन्तम् उषन्तौ उषतः
तृतीयाउषता उषद्भ्याम् उषद्भिः
चतुर्थीउषते उषद्भ्याम् उषद्भ्यः
पञ्चमीउषतः उषद्भ्याम् उषद्भ्यः
षष्ठीउषतः उषतोः उषताम्
सप्तमीउषति उषतोः उषत्सु

समास उषत्

अव्यय ॰उषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria